Sanskrit tools

Sanskrit declension


Declension of करिणीसहाय kariṇīsahāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करिणीसहायः kariṇīsahāyaḥ
करिणीसहायौ kariṇīsahāyau
करिणीसहायाः kariṇīsahāyāḥ
Vocative करिणीसहाय kariṇīsahāya
करिणीसहायौ kariṇīsahāyau
करिणीसहायाः kariṇīsahāyāḥ
Accusative करिणीसहायम् kariṇīsahāyam
करिणीसहायौ kariṇīsahāyau
करिणीसहायान् kariṇīsahāyān
Instrumental करिणीसहायेन kariṇīsahāyena
करिणीसहायाभ्याम् kariṇīsahāyābhyām
करिणीसहायैः kariṇīsahāyaiḥ
Dative करिणीसहायाय kariṇīsahāyāya
करिणीसहायाभ्याम् kariṇīsahāyābhyām
करिणीसहायेभ्यः kariṇīsahāyebhyaḥ
Ablative करिणीसहायात् kariṇīsahāyāt
करिणीसहायाभ्याम् kariṇīsahāyābhyām
करिणीसहायेभ्यः kariṇīsahāyebhyaḥ
Genitive करिणीसहायस्य kariṇīsahāyasya
करिणीसहाययोः kariṇīsahāyayoḥ
करिणीसहायानाम् kariṇīsahāyānām
Locative करिणीसहाये kariṇīsahāye
करिणीसहाययोः kariṇīsahāyayoḥ
करिणीसहायेषु kariṇīsahāyeṣu