Singular | Dual | Plural | |
Nominative |
करिष्ठः
kariṣṭhaḥ |
करिष्ठौ
kariṣṭhau |
करिष्ठाः
kariṣṭhāḥ |
Vocative |
करिष्ठ
kariṣṭha |
करिष्ठौ
kariṣṭhau |
करिष्ठाः
kariṣṭhāḥ |
Accusative |
करिष्ठम्
kariṣṭham |
करिष्ठौ
kariṣṭhau |
करिष्ठान्
kariṣṭhān |
Instrumental |
करिष्ठेन
kariṣṭhena |
करिष्ठाभ्याम्
kariṣṭhābhyām |
करिष्ठैः
kariṣṭhaiḥ |
Dative |
करिष्ठाय
kariṣṭhāya |
करिष्ठाभ्याम्
kariṣṭhābhyām |
करिष्ठेभ्यः
kariṣṭhebhyaḥ |
Ablative |
करिष्ठात्
kariṣṭhāt |
करिष्ठाभ्याम्
kariṣṭhābhyām |
करिष्ठेभ्यः
kariṣṭhebhyaḥ |
Genitive |
करिष्ठस्य
kariṣṭhasya |
करिष्ठयोः
kariṣṭhayoḥ |
करिष्ठानाम्
kariṣṭhānām |
Locative |
करिष्ठे
kariṣṭhe |
करिष्ठयोः
kariṣṭhayoḥ |
करिष्ठेषु
kariṣṭheṣu |