Sanskrit tools

Sanskrit declension


Declension of करिष्ठ kariṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करिष्ठम् kariṣṭham
करिष्ठे kariṣṭhe
करिष्ठानि kariṣṭhāni
Vocative करिष्ठ kariṣṭha
करिष्ठे kariṣṭhe
करिष्ठानि kariṣṭhāni
Accusative करिष्ठम् kariṣṭham
करिष्ठे kariṣṭhe
करिष्ठानि kariṣṭhāni
Instrumental करिष्ठेन kariṣṭhena
करिष्ठाभ्याम् kariṣṭhābhyām
करिष्ठैः kariṣṭhaiḥ
Dative करिष्ठाय kariṣṭhāya
करिष्ठाभ्याम् kariṣṭhābhyām
करिष्ठेभ्यः kariṣṭhebhyaḥ
Ablative करिष्ठात् kariṣṭhāt
करिष्ठाभ्याम् kariṣṭhābhyām
करिष्ठेभ्यः kariṣṭhebhyaḥ
Genitive करिष्ठस्य kariṣṭhasya
करिष्ठयोः kariṣṭhayoḥ
करिष्ठानाम् kariṣṭhānām
Locative करिष्ठे kariṣṭhe
करिष्ठयोः kariṣṭhayoḥ
करिष्ठेषु kariṣṭheṣu