Sanskrit tools

Sanskrit declension


Declension of करिष्णु kariṣṇu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करिष्णुः kariṣṇuḥ
करिष्णू kariṣṇū
करिष्णवः kariṣṇavaḥ
Vocative करिष्णो kariṣṇo
करिष्णू kariṣṇū
करिष्णवः kariṣṇavaḥ
Accusative करिष्णुम् kariṣṇum
करिष्णू kariṣṇū
करिष्णून् kariṣṇūn
Instrumental करिष्णुना kariṣṇunā
करिष्णुभ्याम् kariṣṇubhyām
करिष्णुभिः kariṣṇubhiḥ
Dative करिष्णवे kariṣṇave
करिष्णुभ्याम् kariṣṇubhyām
करिष्णुभ्यः kariṣṇubhyaḥ
Ablative करिष्णोः kariṣṇoḥ
करिष्णुभ्याम् kariṣṇubhyām
करिष्णुभ्यः kariṣṇubhyaḥ
Genitive करिष्णोः kariṣṇoḥ
करिष्ण्वोः kariṣṇvoḥ
करिष्णूनाम् kariṣṇūnām
Locative करिष्णौ kariṣṇau
करिष्ण्वोः kariṣṇvoḥ
करिष्णुषु kariṣṇuṣu