Sanskrit tools

Sanskrit declension


Declension of करिष्य kariṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करिष्यम् kariṣyam
करिष्ये kariṣye
करिष्याणि kariṣyāṇi
Vocative करिष्य kariṣya
करिष्ये kariṣye
करिष्याणि kariṣyāṇi
Accusative करिष्यम् kariṣyam
करिष्ये kariṣye
करिष्याणि kariṣyāṇi
Instrumental करिष्येण kariṣyeṇa
करिष्याभ्याम् kariṣyābhyām
करिष्यैः kariṣyaiḥ
Dative करिष्याय kariṣyāya
करिष्याभ्याम् kariṣyābhyām
करिष्येभ्यः kariṣyebhyaḥ
Ablative करिष्यात् kariṣyāt
करिष्याभ्याम् kariṣyābhyām
करिष्येभ्यः kariṣyebhyaḥ
Genitive करिष्यस्य kariṣyasya
करिष्ययोः kariṣyayoḥ
करिष्याणाम् kariṣyāṇām
Locative करिष्ये kariṣye
करिष्ययोः kariṣyayoḥ
करिष्येषु kariṣyeṣu