Sanskrit tools

Sanskrit declension


Declension of करिष्यत् kariṣyat, m.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative करिष्यान् kariṣyān
करिष्यन्तौ kariṣyantau
करिष्यन्तः kariṣyantaḥ
Vocative करिष्यन् kariṣyan
करिष्यन्तौ kariṣyantau
करिष्यन्तः kariṣyantaḥ
Accusative करिष्यन्तम् kariṣyantam
करिष्यन्तौ kariṣyantau
करिष्यतः kariṣyataḥ
Instrumental करिष्यता kariṣyatā
करिष्यद्भ्याम् kariṣyadbhyām
करिष्यद्भिः kariṣyadbhiḥ
Dative करिष्यते kariṣyate
करिष्यद्भ्याम् kariṣyadbhyām
करिष्यद्भ्यः kariṣyadbhyaḥ
Ablative करिष्यतः kariṣyataḥ
करिष्यद्भ्याम् kariṣyadbhyām
करिष्यद्भ्यः kariṣyadbhyaḥ
Genitive करिष्यतः kariṣyataḥ
करिष्यतोः kariṣyatoḥ
करिष्यताम् kariṣyatām
Locative करिष्यति kariṣyati
करिष्यतोः kariṣyatoḥ
करिष्यत्सु kariṣyatsu