| Singular | Dual | Plural |
Nominative |
करिष्यान्
kariṣyān
|
करिष्यन्तौ
kariṣyantau
|
करिष्यन्तः
kariṣyantaḥ
|
Vocative |
करिष्यन्
kariṣyan
|
करिष्यन्तौ
kariṣyantau
|
करिष्यन्तः
kariṣyantaḥ
|
Accusative |
करिष्यन्तम्
kariṣyantam
|
करिष्यन्तौ
kariṣyantau
|
करिष्यतः
kariṣyataḥ
|
Instrumental |
करिष्यता
kariṣyatā
|
करिष्यद्भ्याम्
kariṣyadbhyām
|
करिष्यद्भिः
kariṣyadbhiḥ
|
Dative |
करिष्यते
kariṣyate
|
करिष्यद्भ्याम्
kariṣyadbhyām
|
करिष्यद्भ्यः
kariṣyadbhyaḥ
|
Ablative |
करिष्यतः
kariṣyataḥ
|
करिष्यद्भ्याम्
kariṣyadbhyām
|
करिष्यद्भ्यः
kariṣyadbhyaḥ
|
Genitive |
करिष्यतः
kariṣyataḥ
|
करिष्यतोः
kariṣyatoḥ
|
करिष्यताम्
kariṣyatām
|
Locative |
करिष्यति
kariṣyati
|
करिष्यतोः
kariṣyatoḥ
|
करिष्यत्सु
kariṣyatsu
|