Sanskrit tools

Sanskrit declension


Declension of करेणुक kareṇuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करेणुकम् kareṇukam
करेणुके kareṇuke
करेणुकानि kareṇukāni
Vocative करेणुक kareṇuka
करेणुके kareṇuke
करेणुकानि kareṇukāni
Accusative करेणुकम् kareṇukam
करेणुके kareṇuke
करेणुकानि kareṇukāni
Instrumental करेणुकेन kareṇukena
करेणुकाभ्याम् kareṇukābhyām
करेणुकैः kareṇukaiḥ
Dative करेणुकाय kareṇukāya
करेणुकाभ्याम् kareṇukābhyām
करेणुकेभ्यः kareṇukebhyaḥ
Ablative करेणुकात् kareṇukāt
करेणुकाभ्याम् kareṇukābhyām
करेणुकेभ्यः kareṇukebhyaḥ
Genitive करेणुकस्य kareṇukasya
करेणुकयोः kareṇukayoḥ
करेणुकानाम् kareṇukānām
Locative करेणुके kareṇuke
करेणुकयोः kareṇukayoḥ
करेणुकेषु kareṇukeṣu