Singular | Dual | Plural | |
Nominative |
करेणुका
kareṇukā |
करेणुके
kareṇuke |
करेणुकाः
kareṇukāḥ |
Vocative |
करेणुके
kareṇuke |
करेणुके
kareṇuke |
करेणुकाः
kareṇukāḥ |
Accusative |
करेणुकाम्
kareṇukām |
करेणुके
kareṇuke |
करेणुकाः
kareṇukāḥ |
Instrumental |
करेणुकया
kareṇukayā |
करेणुकाभ्याम्
kareṇukābhyām |
करेणुकाभिः
kareṇukābhiḥ |
Dative |
करेणुकायै
kareṇukāyai |
करेणुकाभ्याम्
kareṇukābhyām |
करेणुकाभ्यः
kareṇukābhyaḥ |
Ablative |
करेणुकायाः
kareṇukāyāḥ |
करेणुकाभ्याम्
kareṇukābhyām |
करेणुकाभ्यः
kareṇukābhyaḥ |
Genitive |
करेणुकायाः
kareṇukāyāḥ |
करेणुकयोः
kareṇukayoḥ |
करेणुकानाम्
kareṇukānām |
Locative |
करेणुकायाम्
kareṇukāyām |
करेणुकयोः
kareṇukayoḥ |
करेणुकासु
kareṇukāsu |