Sanskrit tools

Sanskrit declension


Declension of करेणुका kareṇukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करेणुका kareṇukā
करेणुके kareṇuke
करेणुकाः kareṇukāḥ
Vocative करेणुके kareṇuke
करेणुके kareṇuke
करेणुकाः kareṇukāḥ
Accusative करेणुकाम् kareṇukām
करेणुके kareṇuke
करेणुकाः kareṇukāḥ
Instrumental करेणुकया kareṇukayā
करेणुकाभ्याम् kareṇukābhyām
करेणुकाभिः kareṇukābhiḥ
Dative करेणुकायै kareṇukāyai
करेणुकाभ्याम् kareṇukābhyām
करेणुकाभ्यः kareṇukābhyaḥ
Ablative करेणुकायाः kareṇukāyāḥ
करेणुकाभ्याम् kareṇukābhyām
करेणुकाभ्यः kareṇukābhyaḥ
Genitive करेणुकायाः kareṇukāyāḥ
करेणुकयोः kareṇukayoḥ
करेणुकानाम् kareṇukānām
Locative करेणुकायाम् kareṇukāyām
करेणुकयोः kareṇukayoḥ
करेणुकासु kareṇukāsu