Sanskrit tools

Sanskrit declension


Declension of करग्राहिन् karagrāhin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative करग्राहि karagrāhi
करग्राहिणी karagrāhiṇī
करग्राहीणि karagrāhīṇi
Vocative करग्राहि karagrāhi
करग्राहिन् karagrāhin
करग्राहिणी karagrāhiṇī
करग्राहीणि karagrāhīṇi
Accusative करग्राहि karagrāhi
करग्राहिणी karagrāhiṇī
करग्राहीणि karagrāhīṇi
Instrumental करग्राहिणा karagrāhiṇā
करग्राहिभ्याम् karagrāhibhyām
करग्राहिभिः karagrāhibhiḥ
Dative करग्राहिणे karagrāhiṇe
करग्राहिभ्याम् karagrāhibhyām
करग्राहिभ्यः karagrāhibhyaḥ
Ablative करग्राहिणः karagrāhiṇaḥ
करग्राहिभ्याम् karagrāhibhyām
करग्राहिभ्यः karagrāhibhyaḥ
Genitive करग्राहिणः karagrāhiṇaḥ
करग्राहिणोः karagrāhiṇoḥ
करग्राहिणम् karagrāhiṇam
Locative करग्राहिणि karagrāhiṇi
करग्राहिणोः karagrāhiṇoḥ
करग्राहिषु karagrāhiṣu