Singular | Dual | Plural | |
Nominative |
करग्राहि
karagrāhi |
करग्राहिणी
karagrāhiṇī |
करग्राहीणि
karagrāhīṇi |
Vocative |
करग्राहि
karagrāhi करग्राहिन् karagrāhin |
करग्राहिणी
karagrāhiṇī |
करग्राहीणि
karagrāhīṇi |
Accusative |
करग्राहि
karagrāhi |
करग्राहिणी
karagrāhiṇī |
करग्राहीणि
karagrāhīṇi |
Instrumental |
करग्राहिणा
karagrāhiṇā |
करग्राहिभ्याम्
karagrāhibhyām |
करग्राहिभिः
karagrāhibhiḥ |
Dative |
करग्राहिणे
karagrāhiṇe |
करग्राहिभ्याम्
karagrāhibhyām |
करग्राहिभ्यः
karagrāhibhyaḥ |
Ablative |
करग्राहिणः
karagrāhiṇaḥ |
करग्राहिभ्याम्
karagrāhibhyām |
करग्राहिभ्यः
karagrāhibhyaḥ |
Genitive |
करग्राहिणः
karagrāhiṇaḥ |
करग्राहिणोः
karagrāhiṇoḥ |
करग्राहिणम्
karagrāhiṇam |
Locative |
करग्राहिणि
karagrāhiṇi |
करग्राहिणोः
karagrāhiṇoḥ |
करग्राहिषु
karagrāhiṣu |