Singular | Dual | Plural | |
Nominative |
करपालः
karapālaḥ |
करपालौ
karapālau |
करपालाः
karapālāḥ |
Vocative |
करपाल
karapāla |
करपालौ
karapālau |
करपालाः
karapālāḥ |
Accusative |
करपालम्
karapālam |
करपालौ
karapālau |
करपालान्
karapālān |
Instrumental |
करपालेन
karapālena |
करपालाभ्याम्
karapālābhyām |
करपालैः
karapālaiḥ |
Dative |
करपालाय
karapālāya |
करपालाभ्याम्
karapālābhyām |
करपालेभ्यः
karapālebhyaḥ |
Ablative |
करपालात्
karapālāt |
करपालाभ्याम्
karapālābhyām |
करपालेभ्यः
karapālebhyaḥ |
Genitive |
करपालस्य
karapālasya |
करपालयोः
karapālayoḥ |
करपालानाम्
karapālānām |
Locative |
करपाले
karapāle |
करपालयोः
karapālayoḥ |
करपालेषु
karapāleṣu |