Singular | Dual | Plural | |
Nominative |
कररुत्
kararut |
कररुधौ
kararudhau |
कररुधः
kararudhaḥ |
Vocative |
कररुत्
kararut |
कररुधौ
kararudhau |
कररुधः
kararudhaḥ |
Accusative |
कररुधम्
kararudham |
कररुधौ
kararudhau |
कररुधः
kararudhaḥ |
Instrumental |
कररुधा
kararudhā |
कररुद्भ्याम्
kararudbhyām |
कररुद्भिः
kararudbhiḥ |
Dative |
कररुधे
kararudhe |
कररुद्भ्याम्
kararudbhyām |
कररुद्भ्यः
kararudbhyaḥ |
Ablative |
कररुधः
kararudhaḥ |
कररुद्भ्याम्
kararudbhyām |
कररुद्भ्यः
kararudbhyaḥ |
Genitive |
कररुधः
kararudhaḥ |
कररुधोः
kararudhoḥ |
कररुधाम्
kararudhām |
Locative |
कररुधि
kararudhi |
कररुधोः
kararudhoḥ |
कररुत्सु
kararutsu |