Singular | Dual | Plural | |
Nominative |
करवत्
karavat |
करवती
karavatī |
करवन्ति
karavanti |
Vocative |
करवत्
karavat |
करवती
karavatī |
करवन्ति
karavanti |
Accusative |
करवत्
karavat |
करवती
karavatī |
करवन्ति
karavanti |
Instrumental |
करवता
karavatā |
करवद्भ्याम्
karavadbhyām |
करवद्भिः
karavadbhiḥ |
Dative |
करवते
karavate |
करवद्भ्याम्
karavadbhyām |
करवद्भ्यः
karavadbhyaḥ |
Ablative |
करवतः
karavataḥ |
करवद्भ्याम्
karavadbhyām |
करवद्भ्यः
karavadbhyaḥ |
Genitive |
करवतः
karavataḥ |
करवतोः
karavatoḥ |
करवताम्
karavatām |
Locative |
करवति
karavati |
करवतोः
karavatoḥ |
करवत्सु
karavatsu |