| Singular | Dual | Plural |
Nominative |
करस्फोटः
karasphoṭaḥ
|
करस्फोटौ
karasphoṭau
|
करस्फोटाः
karasphoṭāḥ
|
Vocative |
करस्फोट
karasphoṭa
|
करस्फोटौ
karasphoṭau
|
करस्फोटाः
karasphoṭāḥ
|
Accusative |
करस्फोटम्
karasphoṭam
|
करस्फोटौ
karasphoṭau
|
करस्फोटान्
karasphoṭān
|
Instrumental |
करस्फोटेन
karasphoṭena
|
करस्फोटाभ्याम्
karasphoṭābhyām
|
करस्फोटैः
karasphoṭaiḥ
|
Dative |
करस्फोटाय
karasphoṭāya
|
करस्फोटाभ्याम्
karasphoṭābhyām
|
करस्फोटेभ्यः
karasphoṭebhyaḥ
|
Ablative |
करस्फोटात्
karasphoṭāt
|
करस्फोटाभ्याम्
karasphoṭābhyām
|
करस्फोटेभ्यः
karasphoṭebhyaḥ
|
Genitive |
करस्फोटस्य
karasphoṭasya
|
करस्फोटयोः
karasphoṭayoḥ
|
करस्फोटानाम्
karasphoṭānām
|
Locative |
करस्फोटे
karasphoṭe
|
करस्फोटयोः
karasphoṭayoḥ
|
करस्फोटेषु
karasphoṭeṣu
|