Singular | Dual | Plural | |
Nominative |
करहारम्
karahāram |
करहारे
karahāre |
करहाराणि
karahārāṇi |
Vocative |
करहार
karahāra |
करहारे
karahāre |
करहाराणि
karahārāṇi |
Accusative |
करहारम्
karahāram |
करहारे
karahāre |
करहाराणि
karahārāṇi |
Instrumental |
करहारेण
karahāreṇa |
करहाराभ्याम्
karahārābhyām |
करहारैः
karahāraiḥ |
Dative |
करहाराय
karahārāya |
करहाराभ्याम्
karahārābhyām |
करहारेभ्यः
karahārebhyaḥ |
Ablative |
करहारात्
karahārāt |
करहाराभ्याम्
karahārābhyām |
करहारेभ्यः
karahārebhyaḥ |
Genitive |
करहारस्य
karahārasya |
करहारयोः
karahārayoḥ |
करहाराणाम्
karahārāṇām |
Locative |
करहारे
karahāre |
करहारयोः
karahārayoḥ |
करहारेषु
karahāreṣu |