| Singular | Dual | Plural |
Nominative |
करकासारः
karakāsāraḥ
|
करकासारौ
karakāsārau
|
करकासाराः
karakāsārāḥ
|
Vocative |
करकासार
karakāsāra
|
करकासारौ
karakāsārau
|
करकासाराः
karakāsārāḥ
|
Accusative |
करकासारम्
karakāsāram
|
करकासारौ
karakāsārau
|
करकासारान्
karakāsārān
|
Instrumental |
करकासारेण
karakāsāreṇa
|
करकासाराभ्याम्
karakāsārābhyām
|
करकासारैः
karakāsāraiḥ
|
Dative |
करकासाराय
karakāsārāya
|
करकासाराभ्याम्
karakāsārābhyām
|
करकासारेभ्यः
karakāsārebhyaḥ
|
Ablative |
करकासारात्
karakāsārāt
|
करकासाराभ्याम्
karakāsārābhyām
|
करकासारेभ्यः
karakāsārebhyaḥ
|
Genitive |
करकासारस्य
karakāsārasya
|
करकासारयोः
karakāsārayoḥ
|
करकासाराणाम्
karakāsārāṇām
|
Locative |
करकासारे
karakāsāre
|
करकासारयोः
karakāsārayoḥ
|
करकासारेषु
karakāsāreṣu
|