Sanskrit tools

Sanskrit declension


Declension of करकासार karakāsāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करकासारः karakāsāraḥ
करकासारौ karakāsārau
करकासाराः karakāsārāḥ
Vocative करकासार karakāsāra
करकासारौ karakāsārau
करकासाराः karakāsārāḥ
Accusative करकासारम् karakāsāram
करकासारौ karakāsārau
करकासारान् karakāsārān
Instrumental करकासारेण karakāsāreṇa
करकासाराभ्याम् karakāsārābhyām
करकासारैः karakāsāraiḥ
Dative करकासाराय karakāsārāya
करकासाराभ्याम् karakāsārābhyām
करकासारेभ्यः karakāsārebhyaḥ
Ablative करकासारात् karakāsārāt
करकासाराभ्याम् karakāsārābhyām
करकासारेभ्यः karakāsārebhyaḥ
Genitive करकासारस्य karakāsārasya
करकासारयोः karakāsārayoḥ
करकासाराणाम् karakāsārāṇām
Locative करकासारे karakāsāre
करकासारयोः karakāsārayoḥ
करकासारेषु karakāsāreṣu