Sanskrit tools

Sanskrit declension


Declension of करङ्कशालि karaṅkaśāli, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करङ्कशालिः karaṅkaśāliḥ
करङ्कशाली karaṅkaśālī
करङ्कशालयः karaṅkaśālayaḥ
Vocative करङ्कशाले karaṅkaśāle
करङ्कशाली karaṅkaśālī
करङ्कशालयः karaṅkaśālayaḥ
Accusative करङ्कशालिम् karaṅkaśālim
करङ्कशाली karaṅkaśālī
करङ्कशालीन् karaṅkaśālīn
Instrumental करङ्कशालिना karaṅkaśālinā
करङ्कशालिभ्याम् karaṅkaśālibhyām
करङ्कशालिभिः karaṅkaśālibhiḥ
Dative करङ्कशालये karaṅkaśālaye
करङ्कशालिभ्याम् karaṅkaśālibhyām
करङ्कशालिभ्यः karaṅkaśālibhyaḥ
Ablative करङ्कशालेः karaṅkaśāleḥ
करङ्कशालिभ्याम् karaṅkaśālibhyām
करङ्कशालिभ्यः karaṅkaśālibhyaḥ
Genitive करङ्कशालेः karaṅkaśāleḥ
करङ्कशाल्योः karaṅkaśālyoḥ
करङ्कशालीनाम् karaṅkaśālīnām
Locative करङ्कशालौ karaṅkaśālau
करङ्कशाल्योः karaṅkaśālyoḥ
करङ्कशालिषु karaṅkaśāliṣu