| Singular | Dual | Plural |
Nominative |
करङ्कशालिः
karaṅkaśāliḥ
|
करङ्कशाली
karaṅkaśālī
|
करङ्कशालयः
karaṅkaśālayaḥ
|
Vocative |
करङ्कशाले
karaṅkaśāle
|
करङ्कशाली
karaṅkaśālī
|
करङ्कशालयः
karaṅkaśālayaḥ
|
Accusative |
करङ्कशालिम्
karaṅkaśālim
|
करङ्कशाली
karaṅkaśālī
|
करङ्कशालीन्
karaṅkaśālīn
|
Instrumental |
करङ्कशालिना
karaṅkaśālinā
|
करङ्कशालिभ्याम्
karaṅkaśālibhyām
|
करङ्कशालिभिः
karaṅkaśālibhiḥ
|
Dative |
करङ्कशालये
karaṅkaśālaye
|
करङ्कशालिभ्याम्
karaṅkaśālibhyām
|
करङ्कशालिभ्यः
karaṅkaśālibhyaḥ
|
Ablative |
करङ्कशालेः
karaṅkaśāleḥ
|
करङ्कशालिभ्याम्
karaṅkaśālibhyām
|
करङ्कशालिभ्यः
karaṅkaśālibhyaḥ
|
Genitive |
करङ्कशालेः
karaṅkaśāleḥ
|
करङ्कशाल्योः
karaṅkaśālyoḥ
|
करङ्कशालीनाम्
karaṅkaśālīnām
|
Locative |
करङ्कशालौ
karaṅkaśālau
|
करङ्कशाल्योः
karaṅkaśālyoḥ
|
करङ्कशालिषु
karaṅkaśāliṣu
|