Sanskrit tools

Sanskrit declension


Declension of करङ्गण karaṅgaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करङ्गणः karaṅgaṇaḥ
करङ्गणौ karaṅgaṇau
करङ्गणाः karaṅgaṇāḥ
Vocative करङ्गण karaṅgaṇa
करङ्गणौ karaṅgaṇau
करङ्गणाः karaṅgaṇāḥ
Accusative करङ्गणम् karaṅgaṇam
करङ्गणौ karaṅgaṇau
करङ्गणान् karaṅgaṇān
Instrumental करङ्गणेन karaṅgaṇena
करङ्गणाभ्याम् karaṅgaṇābhyām
करङ्गणैः karaṅgaṇaiḥ
Dative करङ्गणाय karaṅgaṇāya
करङ्गणाभ्याम् karaṅgaṇābhyām
करङ्गणेभ्यः karaṅgaṇebhyaḥ
Ablative करङ्गणात् karaṅgaṇāt
करङ्गणाभ्याम् karaṅgaṇābhyām
करङ्गणेभ्यः karaṅgaṇebhyaḥ
Genitive करङ्गणस्य karaṅgaṇasya
करङ्गणयोः karaṅgaṇayoḥ
करङ्गणानाम् karaṅgaṇānām
Locative करङ्गणे karaṅgaṇe
करङ्गणयोः karaṅgaṇayoḥ
करङ्गणेषु karaṅgaṇeṣu