| Singular | Dual | Plural |
Nominative |
करङ्गणः
karaṅgaṇaḥ
|
करङ्गणौ
karaṅgaṇau
|
करङ्गणाः
karaṅgaṇāḥ
|
Vocative |
करङ्गण
karaṅgaṇa
|
करङ्गणौ
karaṅgaṇau
|
करङ्गणाः
karaṅgaṇāḥ
|
Accusative |
करङ्गणम्
karaṅgaṇam
|
करङ्गणौ
karaṅgaṇau
|
करङ्गणान्
karaṅgaṇān
|
Instrumental |
करङ्गणेन
karaṅgaṇena
|
करङ्गणाभ्याम्
karaṅgaṇābhyām
|
करङ्गणैः
karaṅgaṇaiḥ
|
Dative |
करङ्गणाय
karaṅgaṇāya
|
करङ्गणाभ्याम्
karaṅgaṇābhyām
|
करङ्गणेभ्यः
karaṅgaṇebhyaḥ
|
Ablative |
करङ्गणात्
karaṅgaṇāt
|
करङ्गणाभ्याम्
karaṅgaṇābhyām
|
करङ्गणेभ्यः
karaṅgaṇebhyaḥ
|
Genitive |
करङ्गणस्य
karaṅgaṇasya
|
करङ्गणयोः
karaṅgaṇayoḥ
|
करङ्गणानाम्
karaṅgaṇānām
|
Locative |
करङ्गणे
karaṅgaṇe
|
करङ्गणयोः
karaṅgaṇayoḥ
|
करङ्गणेषु
karaṅgaṇeṣu
|