Sanskrit tools

Sanskrit declension


Declension of कर्तृभूत kartṛbhūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्तृभूतम् kartṛbhūtam
कर्तृभूते kartṛbhūte
कर्तृभूतानि kartṛbhūtāni
Vocative कर्तृभूत kartṛbhūta
कर्तृभूते kartṛbhūte
कर्तृभूतानि kartṛbhūtāni
Accusative कर्तृभूतम् kartṛbhūtam
कर्तृभूते kartṛbhūte
कर्तृभूतानि kartṛbhūtāni
Instrumental कर्तृभूतेन kartṛbhūtena
कर्तृभूताभ्याम् kartṛbhūtābhyām
कर्तृभूतैः kartṛbhūtaiḥ
Dative कर्तृभूताय kartṛbhūtāya
कर्तृभूताभ्याम् kartṛbhūtābhyām
कर्तृभूतेभ्यः kartṛbhūtebhyaḥ
Ablative कर्तृभूतात् kartṛbhūtāt
कर्तृभूताभ्याम् kartṛbhūtābhyām
कर्तृभूतेभ्यः kartṛbhūtebhyaḥ
Genitive कर्तृभूतस्य kartṛbhūtasya
कर्तृभूतयोः kartṛbhūtayoḥ
कर्तृभूतानाम् kartṛbhūtānām
Locative कर्तृभूते kartṛbhūte
कर्तृभूतयोः kartṛbhūtayoḥ
कर्तृभूतेषु kartṛbhūteṣu