Sanskrit tools

Sanskrit declension


Declension of कर्तृमत् kartṛmat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative कर्तृमान् kartṛmān
कर्तृमन्तौ kartṛmantau
कर्तृमन्तः kartṛmantaḥ
Vocative कर्तृमन् kartṛman
कर्तृमन्तौ kartṛmantau
कर्तृमन्तः kartṛmantaḥ
Accusative कर्तृमन्तम् kartṛmantam
कर्तृमन्तौ kartṛmantau
कर्तृमतः kartṛmataḥ
Instrumental कर्तृमता kartṛmatā
कर्तृमद्भ्याम् kartṛmadbhyām
कर्तृमद्भिः kartṛmadbhiḥ
Dative कर्तृमते kartṛmate
कर्तृमद्भ्याम् kartṛmadbhyām
कर्तृमद्भ्यः kartṛmadbhyaḥ
Ablative कर्तृमतः kartṛmataḥ
कर्तृमद्भ्याम् kartṛmadbhyām
कर्तृमद्भ्यः kartṛmadbhyaḥ
Genitive कर्तृमतः kartṛmataḥ
कर्तृमतोः kartṛmatoḥ
कर्तृमताम् kartṛmatām
Locative कर्तृमति kartṛmati
कर्तृमतोः kartṛmatoḥ
कर्तृमत्सु kartṛmatsu