Sanskrit tools

Sanskrit declension


Declension of कर्तृमत् kartṛmat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative कर्तृमत् kartṛmat
कर्तृमती kartṛmatī
कर्तृमन्ति kartṛmanti
Vocative कर्तृमत् kartṛmat
कर्तृमती kartṛmatī
कर्तृमन्ति kartṛmanti
Accusative कर्तृमत् kartṛmat
कर्तृमती kartṛmatī
कर्तृमन्ति kartṛmanti
Instrumental कर्तृमता kartṛmatā
कर्तृमद्भ्याम् kartṛmadbhyām
कर्तृमद्भिः kartṛmadbhiḥ
Dative कर्तृमते kartṛmate
कर्तृमद्भ्याम् kartṛmadbhyām
कर्तृमद्भ्यः kartṛmadbhyaḥ
Ablative कर्तृमतः kartṛmataḥ
कर्तृमद्भ्याम् kartṛmadbhyām
कर्तृमद्भ्यः kartṛmadbhyaḥ
Genitive कर्तृमतः kartṛmataḥ
कर्तृमतोः kartṛmatoḥ
कर्तृमताम् kartṛmatām
Locative कर्तृमति kartṛmati
कर्तृमतोः kartṛmatoḥ
कर्तृमत्सु kartṛmatsu