Sanskrit tools

Sanskrit declension


Declension of कर्तृस्थ kartṛstha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्तृस्थः kartṛsthaḥ
कर्तृस्थौ kartṛsthau
कर्तृस्थाः kartṛsthāḥ
Vocative कर्तृस्थ kartṛstha
कर्तृस्थौ kartṛsthau
कर्तृस्थाः kartṛsthāḥ
Accusative कर्तृस्थम् kartṛstham
कर्तृस्थौ kartṛsthau
कर्तृस्थान् kartṛsthān
Instrumental कर्तृस्थेन kartṛsthena
कर्तृस्थाभ्याम् kartṛsthābhyām
कर्तृस्थैः kartṛsthaiḥ
Dative कर्तृस्थाय kartṛsthāya
कर्तृस्थाभ्याम् kartṛsthābhyām
कर्तृस्थेभ्यः kartṛsthebhyaḥ
Ablative कर्तृस्थात् kartṛsthāt
कर्तृस्थाभ्याम् kartṛsthābhyām
कर्तृस्थेभ्यः kartṛsthebhyaḥ
Genitive कर्तृस्थस्य kartṛsthasya
कर्तृस्थयोः kartṛsthayoḥ
कर्तृस्थानाम् kartṛsthānām
Locative कर्तृस्थे kartṛsthe
कर्तृस्थयोः kartṛsthayoḥ
कर्तृस्थेषु kartṛstheṣu