Sanskrit tools

Sanskrit declension


Declension of कर्तृस्था kartṛsthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्तृस्था kartṛsthā
कर्तृस्थे kartṛsthe
कर्तृस्थाः kartṛsthāḥ
Vocative कर्तृस्थे kartṛsthe
कर्तृस्थे kartṛsthe
कर्तृस्थाः kartṛsthāḥ
Accusative कर्तृस्थाम् kartṛsthām
कर्तृस्थे kartṛsthe
कर्तृस्थाः kartṛsthāḥ
Instrumental कर्तृस्थया kartṛsthayā
कर्तृस्थाभ्याम् kartṛsthābhyām
कर्तृस्थाभिः kartṛsthābhiḥ
Dative कर्तृस्थायै kartṛsthāyai
कर्तृस्थाभ्याम् kartṛsthābhyām
कर्तृस्थाभ्यः kartṛsthābhyaḥ
Ablative कर्तृस्थायाः kartṛsthāyāḥ
कर्तृस्थाभ्याम् kartṛsthābhyām
कर्तृस्थाभ्यः kartṛsthābhyaḥ
Genitive कर्तृस्थायाः kartṛsthāyāḥ
कर्तृस्थयोः kartṛsthayoḥ
कर्तृस्थानाम् kartṛsthānām
Locative कर्तृस्थायाम् kartṛsthāyām
कर्तृस्थयोः kartṛsthayoḥ
कर्तृस्थासु kartṛsthāsu