Sanskrit tools

Sanskrit declension


Declension of कर्तृस्थक्रियका kartṛsthakriyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्तृस्थक्रियका kartṛsthakriyakā
कर्तृस्थक्रियके kartṛsthakriyake
कर्तृस्थक्रियकाः kartṛsthakriyakāḥ
Vocative कर्तृस्थक्रियके kartṛsthakriyake
कर्तृस्थक्रियके kartṛsthakriyake
कर्तृस्थक्रियकाः kartṛsthakriyakāḥ
Accusative कर्तृस्थक्रियकाम् kartṛsthakriyakām
कर्तृस्थक्रियके kartṛsthakriyake
कर्तृस्थक्रियकाः kartṛsthakriyakāḥ
Instrumental कर्तृस्थक्रियकया kartṛsthakriyakayā
कर्तृस्थक्रियकाभ्याम् kartṛsthakriyakābhyām
कर्तृस्थक्रियकाभिः kartṛsthakriyakābhiḥ
Dative कर्तृस्थक्रियकायै kartṛsthakriyakāyai
कर्तृस्थक्रियकाभ्याम् kartṛsthakriyakābhyām
कर्तृस्थक्रियकाभ्यः kartṛsthakriyakābhyaḥ
Ablative कर्तृस्थक्रियकायाः kartṛsthakriyakāyāḥ
कर्तृस्थक्रियकाभ्याम् kartṛsthakriyakābhyām
कर्तृस्थक्रियकाभ्यः kartṛsthakriyakābhyaḥ
Genitive कर्तृस्थक्रियकायाः kartṛsthakriyakāyāḥ
कर्तृस्थक्रियकयोः kartṛsthakriyakayoḥ
कर्तृस्थक्रियकाणाम् kartṛsthakriyakāṇām
Locative कर्तृस्थक्रियकायाम् kartṛsthakriyakāyām
कर्तृस्थक्रियकयोः kartṛsthakriyakayoḥ
कर्तृस्थक्रियकासु kartṛsthakriyakāsu