| Singular | Dual | Plural |
| Nominative |
कर्तृस्थक्रियका
kartṛsthakriyakā
|
कर्तृस्थक्रियके
kartṛsthakriyake
|
कर्तृस्थक्रियकाः
kartṛsthakriyakāḥ
|
| Vocative |
कर्तृस्थक्रियके
kartṛsthakriyake
|
कर्तृस्थक्रियके
kartṛsthakriyake
|
कर्तृस्थक्रियकाः
kartṛsthakriyakāḥ
|
| Accusative |
कर्तृस्थक्रियकाम्
kartṛsthakriyakām
|
कर्तृस्थक्रियके
kartṛsthakriyake
|
कर्तृस्थक्रियकाः
kartṛsthakriyakāḥ
|
| Instrumental |
कर्तृस्थक्रियकया
kartṛsthakriyakayā
|
कर्तृस्थक्रियकाभ्याम्
kartṛsthakriyakābhyām
|
कर्तृस्थक्रियकाभिः
kartṛsthakriyakābhiḥ
|
| Dative |
कर्तृस्थक्रियकायै
kartṛsthakriyakāyai
|
कर्तृस्थक्रियकाभ्याम्
kartṛsthakriyakābhyām
|
कर्तृस्थक्रियकाभ्यः
kartṛsthakriyakābhyaḥ
|
| Ablative |
कर्तृस्थक्रियकायाः
kartṛsthakriyakāyāḥ
|
कर्तृस्थक्रियकाभ्याम्
kartṛsthakriyakābhyām
|
कर्तृस्थक्रियकाभ्यः
kartṛsthakriyakābhyaḥ
|
| Genitive |
कर्तृस्थक्रियकायाः
kartṛsthakriyakāyāḥ
|
कर्तृस्थक्रियकयोः
kartṛsthakriyakayoḥ
|
कर्तृस्थक्रियकाणाम्
kartṛsthakriyakāṇām
|
| Locative |
कर्तृस्थक्रियकायाम्
kartṛsthakriyakāyām
|
कर्तृस्थक्रियकयोः
kartṛsthakriyakayoḥ
|
कर्तृस्थक्रियकासु
kartṛsthakriyakāsu
|