Sanskrit tools

Sanskrit declension


Declension of कर्तृस्थभावक kartṛsthabhāvaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्तृस्थभावकम् kartṛsthabhāvakam
कर्तृस्थभावके kartṛsthabhāvake
कर्तृस्थभावकानि kartṛsthabhāvakāni
Vocative कर्तृस्थभावक kartṛsthabhāvaka
कर्तृस्थभावके kartṛsthabhāvake
कर्तृस्थभावकानि kartṛsthabhāvakāni
Accusative कर्तृस्थभावकम् kartṛsthabhāvakam
कर्तृस्थभावके kartṛsthabhāvake
कर्तृस्थभावकानि kartṛsthabhāvakāni
Instrumental कर्तृस्थभावकेन kartṛsthabhāvakena
कर्तृस्थभावकाभ्याम् kartṛsthabhāvakābhyām
कर्तृस्थभावकैः kartṛsthabhāvakaiḥ
Dative कर्तृस्थभावकाय kartṛsthabhāvakāya
कर्तृस्थभावकाभ्याम् kartṛsthabhāvakābhyām
कर्तृस्थभावकेभ्यः kartṛsthabhāvakebhyaḥ
Ablative कर्तृस्थभावकात् kartṛsthabhāvakāt
कर्तृस्थभावकाभ्याम् kartṛsthabhāvakābhyām
कर्तृस्थभावकेभ्यः kartṛsthabhāvakebhyaḥ
Genitive कर्तृस्थभावकस्य kartṛsthabhāvakasya
कर्तृस्थभावकयोः kartṛsthabhāvakayoḥ
कर्तृस्थभावकानाम् kartṛsthabhāvakānām
Locative कर्तृस्थभावके kartṛsthabhāvake
कर्तृस्थभावकयोः kartṛsthabhāvakayoḥ
कर्तृस्थभावकेषु kartṛsthabhāvakeṣu