Sanskrit tools

Sanskrit declension


Declension of कर्दन kardana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्दनः kardanaḥ
कर्दनौ kardanau
कर्दनाः kardanāḥ
Vocative कर्दन kardana
कर्दनौ kardanau
कर्दनाः kardanāḥ
Accusative कर्दनम् kardanam
कर्दनौ kardanau
कर्दनान् kardanān
Instrumental कर्दनेन kardanena
कर्दनाभ्याम् kardanābhyām
कर्दनैः kardanaiḥ
Dative कर्दनाय kardanāya
कर्दनाभ्याम् kardanābhyām
कर्दनेभ्यः kardanebhyaḥ
Ablative कर्दनात् kardanāt
कर्दनाभ्याम् kardanābhyām
कर्दनेभ्यः kardanebhyaḥ
Genitive कर्दनस्य kardanasya
कर्दनयोः kardanayoḥ
कर्दनानाम् kardanānām
Locative कर्दने kardane
कर्दनयोः kardanayoḥ
कर्दनेषु kardaneṣu