Sanskrit tools

Sanskrit declension


Declension of कर्दमवीसर्प kardamavīsarpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्दमवीसर्पः kardamavīsarpaḥ
कर्दमवीसर्पौ kardamavīsarpau
कर्दमवीसर्पाः kardamavīsarpāḥ
Vocative कर्दमवीसर्प kardamavīsarpa
कर्दमवीसर्पौ kardamavīsarpau
कर्दमवीसर्पाः kardamavīsarpāḥ
Accusative कर्दमवीसर्पम् kardamavīsarpam
कर्दमवीसर्पौ kardamavīsarpau
कर्दमवीसर्पान् kardamavīsarpān
Instrumental कर्दमवीसर्पेण kardamavīsarpeṇa
कर्दमवीसर्पाभ्याम् kardamavīsarpābhyām
कर्दमवीसर्पैः kardamavīsarpaiḥ
Dative कर्दमवीसर्पाय kardamavīsarpāya
कर्दमवीसर्पाभ्याम् kardamavīsarpābhyām
कर्दमवीसर्पेभ्यः kardamavīsarpebhyaḥ
Ablative कर्दमवीसर्पात् kardamavīsarpāt
कर्दमवीसर्पाभ्याम् kardamavīsarpābhyām
कर्दमवीसर्पेभ्यः kardamavīsarpebhyaḥ
Genitive कर्दमवीसर्पस्य kardamavīsarpasya
कर्दमवीसर्पयोः kardamavīsarpayoḥ
कर्दमवीसर्पाणाम् kardamavīsarpāṇām
Locative कर्दमवीसर्पे kardamavīsarpe
कर्दमवीसर्पयोः kardamavīsarpayoḥ
कर्दमवीसर्पेषु kardamavīsarpeṣu