Sanskrit tools

Sanskrit declension


Declension of कर्दमक kardamaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्दमकः kardamakaḥ
कर्दमकौ kardamakau
कर्दमकाः kardamakāḥ
Vocative कर्दमक kardamaka
कर्दमकौ kardamakau
कर्दमकाः kardamakāḥ
Accusative कर्दमकम् kardamakam
कर्दमकौ kardamakau
कर्दमकान् kardamakān
Instrumental कर्दमकेन kardamakena
कर्दमकाभ्याम् kardamakābhyām
कर्दमकैः kardamakaiḥ
Dative कर्दमकाय kardamakāya
कर्दमकाभ्याम् kardamakābhyām
कर्दमकेभ्यः kardamakebhyaḥ
Ablative कर्दमकात् kardamakāt
कर्दमकाभ्याम् kardamakābhyām
कर्दमकेभ्यः kardamakebhyaḥ
Genitive कर्दमकस्य kardamakasya
कर्दमकयोः kardamakayoḥ
कर्दमकानाम् kardamakānām
Locative कर्दमके kardamake
कर्दमकयोः kardamakayoḥ
कर्दमकेषु kardamakeṣu