Sanskrit tools

Sanskrit declension


Declension of कर्दमित kardamita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्दमितः kardamitaḥ
कर्दमितौ kardamitau
कर्दमिताः kardamitāḥ
Vocative कर्दमित kardamita
कर्दमितौ kardamitau
कर्दमिताः kardamitāḥ
Accusative कर्दमितम् kardamitam
कर्दमितौ kardamitau
कर्दमितान् kardamitān
Instrumental कर्दमितेन kardamitena
कर्दमिताभ्याम् kardamitābhyām
कर्दमितैः kardamitaiḥ
Dative कर्दमिताय kardamitāya
कर्दमिताभ्याम् kardamitābhyām
कर्दमितेभ्यः kardamitebhyaḥ
Ablative कर्दमितात् kardamitāt
कर्दमिताभ्याम् kardamitābhyām
कर्दमितेभ्यः kardamitebhyaḥ
Genitive कर्दमितस्य kardamitasya
कर्दमितयोः kardamitayoḥ
कर्दमितानाम् kardamitānām
Locative कर्दमिते kardamite
कर्दमितयोः kardamitayoḥ
कर्दमितेषु kardamiteṣu