| Singular | Dual | Plural |
| Nominative |
कर्पासधेनुमाहात्म्यम्
karpāsadhenumāhātmyam
|
कर्पासधेनुमाहात्म्ये
karpāsadhenumāhātmye
|
कर्पासधेनुमाहात्म्यानि
karpāsadhenumāhātmyāni
|
| Vocative |
कर्पासधेनुमाहात्म्य
karpāsadhenumāhātmya
|
कर्पासधेनुमाहात्म्ये
karpāsadhenumāhātmye
|
कर्पासधेनुमाहात्म्यानि
karpāsadhenumāhātmyāni
|
| Accusative |
कर्पासधेनुमाहात्म्यम्
karpāsadhenumāhātmyam
|
कर्पासधेनुमाहात्म्ये
karpāsadhenumāhātmye
|
कर्पासधेनुमाहात्म्यानि
karpāsadhenumāhātmyāni
|
| Instrumental |
कर्पासधेनुमाहात्म्येन
karpāsadhenumāhātmyena
|
कर्पासधेनुमाहात्म्याभ्याम्
karpāsadhenumāhātmyābhyām
|
कर्पासधेनुमाहात्म्यैः
karpāsadhenumāhātmyaiḥ
|
| Dative |
कर्पासधेनुमाहात्म्याय
karpāsadhenumāhātmyāya
|
कर्पासधेनुमाहात्म्याभ्याम्
karpāsadhenumāhātmyābhyām
|
कर्पासधेनुमाहात्म्येभ्यः
karpāsadhenumāhātmyebhyaḥ
|
| Ablative |
कर्पासधेनुमाहात्म्यात्
karpāsadhenumāhātmyāt
|
कर्पासधेनुमाहात्म्याभ्याम्
karpāsadhenumāhātmyābhyām
|
कर्पासधेनुमाहात्म्येभ्यः
karpāsadhenumāhātmyebhyaḥ
|
| Genitive |
कर्पासधेनुमाहात्म्यस्य
karpāsadhenumāhātmyasya
|
कर्पासधेनुमाहात्म्ययोः
karpāsadhenumāhātmyayoḥ
|
कर्पासधेनुमाहात्म्यानाम्
karpāsadhenumāhātmyānām
|
| Locative |
कर्पासधेनुमाहात्म्ये
karpāsadhenumāhātmye
|
कर्पासधेनुमाहात्म्ययोः
karpāsadhenumāhātmyayoḥ
|
कर्पासधेनुमाहात्म्येषु
karpāsadhenumāhātmyeṣu
|