Sanskrit tools

Sanskrit declension


Declension of कर्पूरमणि karpūramaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्पूरमणिः karpūramaṇiḥ
कर्पूरमणी karpūramaṇī
कर्पूरमणयः karpūramaṇayaḥ
Vocative कर्पूरमणे karpūramaṇe
कर्पूरमणी karpūramaṇī
कर्पूरमणयः karpūramaṇayaḥ
Accusative कर्पूरमणिम् karpūramaṇim
कर्पूरमणी karpūramaṇī
कर्पूरमणीन् karpūramaṇīn
Instrumental कर्पूरमणिना karpūramaṇinā
कर्पूरमणिभ्याम् karpūramaṇibhyām
कर्पूरमणिभिः karpūramaṇibhiḥ
Dative कर्पूरमणये karpūramaṇaye
कर्पूरमणिभ्याम् karpūramaṇibhyām
कर्पूरमणिभ्यः karpūramaṇibhyaḥ
Ablative कर्पूरमणेः karpūramaṇeḥ
कर्पूरमणिभ्याम् karpūramaṇibhyām
कर्पूरमणिभ्यः karpūramaṇibhyaḥ
Genitive कर्पूरमणेः karpūramaṇeḥ
कर्पूरमण्योः karpūramaṇyoḥ
कर्पूरमणीनाम् karpūramaṇīnām
Locative कर्पूरमणौ karpūramaṇau
कर्पूरमण्योः karpūramaṇyoḥ
कर्पूरमणिषु karpūramaṇiṣu