| Singular | Dual | Plural |
| Nominative |
कर्पूरमया
karpūramayā
|
कर्पूरमये
karpūramaye
|
कर्पूरमयाः
karpūramayāḥ
|
| Vocative |
कर्पूरमये
karpūramaye
|
कर्पूरमये
karpūramaye
|
कर्पूरमयाः
karpūramayāḥ
|
| Accusative |
कर्पूरमयाम्
karpūramayām
|
कर्पूरमये
karpūramaye
|
कर्पूरमयाः
karpūramayāḥ
|
| Instrumental |
कर्पूरमयया
karpūramayayā
|
कर्पूरमयाभ्याम्
karpūramayābhyām
|
कर्पूरमयाभिः
karpūramayābhiḥ
|
| Dative |
कर्पूरमयायै
karpūramayāyai
|
कर्पूरमयाभ्याम्
karpūramayābhyām
|
कर्पूरमयाभ्यः
karpūramayābhyaḥ
|
| Ablative |
कर्पूरमयायाः
karpūramayāyāḥ
|
कर्पूरमयाभ्याम्
karpūramayābhyām
|
कर्पूरमयाभ्यः
karpūramayābhyaḥ
|
| Genitive |
कर्पूरमयायाः
karpūramayāyāḥ
|
कर्पूरमययोः
karpūramayayoḥ
|
कर्पूरमयाणाम्
karpūramayāṇām
|
| Locative |
कर्पूरमयायाम्
karpūramayāyām
|
कर्पूरमययोः
karpūramayayoḥ
|
कर्पूरमयासु
karpūramayāsu
|