| Singular | Dual | Plural |
| Nominative |
कर्पूरवर्षः
karpūravarṣaḥ
|
कर्पूरवर्षौ
karpūravarṣau
|
कर्पूरवर्षाः
karpūravarṣāḥ
|
| Vocative |
कर्पूरवर्ष
karpūravarṣa
|
कर्पूरवर्षौ
karpūravarṣau
|
कर्पूरवर्षाः
karpūravarṣāḥ
|
| Accusative |
कर्पूरवर्षम्
karpūravarṣam
|
कर्पूरवर्षौ
karpūravarṣau
|
कर्पूरवर्षान्
karpūravarṣān
|
| Instrumental |
कर्पूरवर्षेण
karpūravarṣeṇa
|
कर्पूरवर्षाभ्याम्
karpūravarṣābhyām
|
कर्पूरवर्षैः
karpūravarṣaiḥ
|
| Dative |
कर्पूरवर्षाय
karpūravarṣāya
|
कर्पूरवर्षाभ्याम्
karpūravarṣābhyām
|
कर्पूरवर्षेभ्यः
karpūravarṣebhyaḥ
|
| Ablative |
कर्पूरवर्षात्
karpūravarṣāt
|
कर्पूरवर्षाभ्याम्
karpūravarṣābhyām
|
कर्पूरवर्षेभ्यः
karpūravarṣebhyaḥ
|
| Genitive |
कर्पूरवर्षस्य
karpūravarṣasya
|
कर्पूरवर्षयोः
karpūravarṣayoḥ
|
कर्पूरवर्षाणाम्
karpūravarṣāṇām
|
| Locative |
कर्पूरवर्षे
karpūravarṣe
|
कर्पूरवर्षयोः
karpūravarṣayoḥ
|
कर्पूरवर्षेषु
karpūravarṣeṣu
|