Sanskrit tools

Sanskrit declension


Declension of कर्पूरस्तोत्र karpūrastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्पूरस्तोत्रम् karpūrastotram
कर्पूरस्तोत्रे karpūrastotre
कर्पूरस्तोत्राणि karpūrastotrāṇi
Vocative कर्पूरस्तोत्र karpūrastotra
कर्पूरस्तोत्रे karpūrastotre
कर्पूरस्तोत्राणि karpūrastotrāṇi
Accusative कर्पूरस्तोत्रम् karpūrastotram
कर्पूरस्तोत्रे karpūrastotre
कर्पूरस्तोत्राणि karpūrastotrāṇi
Instrumental कर्पूरस्तोत्रेण karpūrastotreṇa
कर्पूरस्तोत्राभ्याम् karpūrastotrābhyām
कर्पूरस्तोत्रैः karpūrastotraiḥ
Dative कर्पूरस्तोत्राय karpūrastotrāya
कर्पूरस्तोत्राभ्याम् karpūrastotrābhyām
कर्पूरस्तोत्रेभ्यः karpūrastotrebhyaḥ
Ablative कर्पूरस्तोत्रात् karpūrastotrāt
कर्पूरस्तोत्राभ्याम् karpūrastotrābhyām
कर्पूरस्तोत्रेभ्यः karpūrastotrebhyaḥ
Genitive कर्पूरस्तोत्रस्य karpūrastotrasya
कर्पूरस्तोत्रयोः karpūrastotrayoḥ
कर्पूरस्तोत्राणाम् karpūrastotrāṇām
Locative कर्पूरस्तोत्रे karpūrastotre
कर्पूरस्तोत्रयोः karpūrastotrayoḥ
कर्पूरस्तोत्रेषु karpūrastotreṣu