Sanskrit tools

Sanskrit declension


Declension of कर्बूर karbūra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्बूरम् karbūram
कर्बूरे karbūre
कर्बूराणि karbūrāṇi
Vocative कर्बूर karbūra
कर्बूरे karbūre
कर्बूराणि karbūrāṇi
Accusative कर्बूरम् karbūram
कर्बूरे karbūre
कर्बूराणि karbūrāṇi
Instrumental कर्बूरेण karbūreṇa
कर्बूराभ्याम् karbūrābhyām
कर्बूरैः karbūraiḥ
Dative कर्बूराय karbūrāya
कर्बूराभ्याम् karbūrābhyām
कर्बूरेभ्यः karbūrebhyaḥ
Ablative कर्बूरात् karbūrāt
कर्बूराभ्याम् karbūrābhyām
कर्बूरेभ्यः karbūrebhyaḥ
Genitive कर्बूरस्य karbūrasya
कर्बूरयोः karbūrayoḥ
कर्बूराणाम् karbūrāṇām
Locative कर्बूरे karbūre
कर्बूरयोः karbūrayoḥ
कर्बूरेषु karbūreṣu