Sanskrit tools

Sanskrit declension


Declension of कर्बूरक karbūraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्बूरकः karbūrakaḥ
कर्बूरकौ karbūrakau
कर्बूरकाः karbūrakāḥ
Vocative कर्बूरक karbūraka
कर्बूरकौ karbūrakau
कर्बूरकाः karbūrakāḥ
Accusative कर्बूरकम् karbūrakam
कर्बूरकौ karbūrakau
कर्बूरकान् karbūrakān
Instrumental कर्बूरकेण karbūrakeṇa
कर्बूरकाभ्याम् karbūrakābhyām
कर्बूरकैः karbūrakaiḥ
Dative कर्बूरकाय karbūrakāya
कर्बूरकाभ्याम् karbūrakābhyām
कर्बूरकेभ्यः karbūrakebhyaḥ
Ablative कर्बूरकात् karbūrakāt
कर्बूरकाभ्याम् karbūrakābhyām
कर्बूरकेभ्यः karbūrakebhyaḥ
Genitive कर्बूरकस्य karbūrakasya
कर्बूरकयोः karbūrakayoḥ
कर्बूरकाणाम् karbūrakāṇām
Locative कर्बूरके karbūrake
कर्बूरकयोः karbūrakayoḥ
कर्बूरकेषु karbūrakeṣu