Sanskrit tools

Sanskrit declension


Declension of कर्बूरित karbūrita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्बूरितः karbūritaḥ
कर्बूरितौ karbūritau
कर्बूरिताः karbūritāḥ
Vocative कर्बूरित karbūrita
कर्बूरितौ karbūritau
कर्बूरिताः karbūritāḥ
Accusative कर्बूरितम् karbūritam
कर्बूरितौ karbūritau
कर्बूरितान् karbūritān
Instrumental कर्बूरितेन karbūritena
कर्बूरिताभ्याम् karbūritābhyām
कर्बूरितैः karbūritaiḥ
Dative कर्बूरिताय karbūritāya
कर्बूरिताभ्याम् karbūritābhyām
कर्बूरितेभ्यः karbūritebhyaḥ
Ablative कर्बूरितात् karbūritāt
कर्बूरिताभ्याम् karbūritābhyām
कर्बूरितेभ्यः karbūritebhyaḥ
Genitive कर्बूरितस्य karbūritasya
कर्बूरितयोः karbūritayoḥ
कर्बूरितानाम् karbūritānām
Locative कर्बूरिते karbūrite
कर्बूरितयोः karbūritayoḥ
कर्बूरितेषु karbūriteṣu