Sanskrit tools

Sanskrit declension


Declension of कर्बूरिता karbūritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्बूरिता karbūritā
कर्बूरिते karbūrite
कर्बूरिताः karbūritāḥ
Vocative कर्बूरिते karbūrite
कर्बूरिते karbūrite
कर्बूरिताः karbūritāḥ
Accusative कर्बूरिताम् karbūritām
कर्बूरिते karbūrite
कर्बूरिताः karbūritāḥ
Instrumental कर्बूरितया karbūritayā
कर्बूरिताभ्याम् karbūritābhyām
कर्बूरिताभिः karbūritābhiḥ
Dative कर्बूरितायै karbūritāyai
कर्बूरिताभ्याम् karbūritābhyām
कर्बूरिताभ्यः karbūritābhyaḥ
Ablative कर्बूरितायाः karbūritāyāḥ
कर्बूरिताभ्याम् karbūritābhyām
कर्बूरिताभ्यः karbūritābhyaḥ
Genitive कर्बूरितायाः karbūritāyāḥ
कर्बूरितयोः karbūritayoḥ
कर्बूरितानाम् karbūritānām
Locative कर्बूरितायाम् karbūritāyām
कर्बूरितयोः karbūritayoḥ
कर्बूरितासु karbūritāsu