Sanskrit tools

Sanskrit declension


Declension of कर्मकाल karmakāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मकालः karmakālaḥ
कर्मकालौ karmakālau
कर्मकालाः karmakālāḥ
Vocative कर्मकाल karmakāla
कर्मकालौ karmakālau
कर्मकालाः karmakālāḥ
Accusative कर्मकालम् karmakālam
कर्मकालौ karmakālau
कर्मकालान् karmakālān
Instrumental कर्मकालेन karmakālena
कर्मकालाभ्याम् karmakālābhyām
कर्मकालैः karmakālaiḥ
Dative कर्मकालाय karmakālāya
कर्मकालाभ्याम् karmakālābhyām
कर्मकालेभ्यः karmakālebhyaḥ
Ablative कर्मकालात् karmakālāt
कर्मकालाभ्याम् karmakālābhyām
कर्मकालेभ्यः karmakālebhyaḥ
Genitive कर्मकालस्य karmakālasya
कर्मकालयोः karmakālayoḥ
कर्मकालानाम् karmakālānām
Locative कर्मकाले karmakāle
कर्मकालयोः karmakālayoḥ
कर्मकालेषु karmakāleṣu