| Singular | Dual | Plural |
| Nominative |
कर्मकालनिर्णयः
karmakālanirṇayaḥ
|
कर्मकालनिर्णयौ
karmakālanirṇayau
|
कर्मकालनिर्णयाः
karmakālanirṇayāḥ
|
| Vocative |
कर्मकालनिर्णय
karmakālanirṇaya
|
कर्मकालनिर्णयौ
karmakālanirṇayau
|
कर्मकालनिर्णयाः
karmakālanirṇayāḥ
|
| Accusative |
कर्मकालनिर्णयम्
karmakālanirṇayam
|
कर्मकालनिर्णयौ
karmakālanirṇayau
|
कर्मकालनिर्णयान्
karmakālanirṇayān
|
| Instrumental |
कर्मकालनिर्णयेन
karmakālanirṇayena
|
कर्मकालनिर्णयाभ्याम्
karmakālanirṇayābhyām
|
कर्मकालनिर्णयैः
karmakālanirṇayaiḥ
|
| Dative |
कर्मकालनिर्णयाय
karmakālanirṇayāya
|
कर्मकालनिर्णयाभ्याम्
karmakālanirṇayābhyām
|
कर्मकालनिर्णयेभ्यः
karmakālanirṇayebhyaḥ
|
| Ablative |
कर्मकालनिर्णयात्
karmakālanirṇayāt
|
कर्मकालनिर्णयाभ्याम्
karmakālanirṇayābhyām
|
कर्मकालनिर्णयेभ्यः
karmakālanirṇayebhyaḥ
|
| Genitive |
कर्मकालनिर्णयस्य
karmakālanirṇayasya
|
कर्मकालनिर्णययोः
karmakālanirṇayayoḥ
|
कर्मकालनिर्णयानाम्
karmakālanirṇayānām
|
| Locative |
कर्मकालनिर्णये
karmakālanirṇaye
|
कर्मकालनिर्णययोः
karmakālanirṇayayoḥ
|
कर्मकालनिर्णयेषु
karmakālanirṇayeṣu
|