Sanskrit tools

Sanskrit declension


Declension of कर्मकालनिर्णय karmakālanirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मकालनिर्णयः karmakālanirṇayaḥ
कर्मकालनिर्णयौ karmakālanirṇayau
कर्मकालनिर्णयाः karmakālanirṇayāḥ
Vocative कर्मकालनिर्णय karmakālanirṇaya
कर्मकालनिर्णयौ karmakālanirṇayau
कर्मकालनिर्णयाः karmakālanirṇayāḥ
Accusative कर्मकालनिर्णयम् karmakālanirṇayam
कर्मकालनिर्णयौ karmakālanirṇayau
कर्मकालनिर्णयान् karmakālanirṇayān
Instrumental कर्मकालनिर्णयेन karmakālanirṇayena
कर्मकालनिर्णयाभ्याम् karmakālanirṇayābhyām
कर्मकालनिर्णयैः karmakālanirṇayaiḥ
Dative कर्मकालनिर्णयाय karmakālanirṇayāya
कर्मकालनिर्णयाभ्याम् karmakālanirṇayābhyām
कर्मकालनिर्णयेभ्यः karmakālanirṇayebhyaḥ
Ablative कर्मकालनिर्णयात् karmakālanirṇayāt
कर्मकालनिर्णयाभ्याम् karmakālanirṇayābhyām
कर्मकालनिर्णयेभ्यः karmakālanirṇayebhyaḥ
Genitive कर्मकालनिर्णयस्य karmakālanirṇayasya
कर्मकालनिर्णययोः karmakālanirṇayayoḥ
कर्मकालनिर्णयानाम् karmakālanirṇayānām
Locative कर्मकालनिर्णये karmakālanirṇaye
कर्मकालनिर्णययोः karmakālanirṇayayoḥ
कर्मकालनिर्णयेषु karmakālanirṇayeṣu