Sanskrit tools

Sanskrit declension


Declension of कर्मक्षम karmakṣama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मक्षमः karmakṣamaḥ
कर्मक्षमौ karmakṣamau
कर्मक्षमाः karmakṣamāḥ
Vocative कर्मक्षम karmakṣama
कर्मक्षमौ karmakṣamau
कर्मक्षमाः karmakṣamāḥ
Accusative कर्मक्षमम् karmakṣamam
कर्मक्षमौ karmakṣamau
कर्मक्षमान् karmakṣamān
Instrumental कर्मक्षमेण karmakṣameṇa
कर्मक्षमाभ्याम् karmakṣamābhyām
कर्मक्षमैः karmakṣamaiḥ
Dative कर्मक्षमाय karmakṣamāya
कर्मक्षमाभ्याम् karmakṣamābhyām
कर्मक्षमेभ्यः karmakṣamebhyaḥ
Ablative कर्मक्षमात् karmakṣamāt
कर्मक्षमाभ्याम् karmakṣamābhyām
कर्मक्षमेभ्यः karmakṣamebhyaḥ
Genitive कर्मक्षमस्य karmakṣamasya
कर्मक्षमयोः karmakṣamayoḥ
कर्मक्षमाणाम् karmakṣamāṇām
Locative कर्मक्षमे karmakṣame
कर्मक्षमयोः karmakṣamayoḥ
कर्मक्षमेषु karmakṣameṣu