| Singular | Dual | Plural |
| Nominative |
कर्मक्षमा
karmakṣamā
|
कर्मक्षमे
karmakṣame
|
कर्मक्षमाः
karmakṣamāḥ
|
| Vocative |
कर्मक्षमे
karmakṣame
|
कर्मक्षमे
karmakṣame
|
कर्मक्षमाः
karmakṣamāḥ
|
| Accusative |
कर्मक्षमाम्
karmakṣamām
|
कर्मक्षमे
karmakṣame
|
कर्मक्षमाः
karmakṣamāḥ
|
| Instrumental |
कर्मक्षमया
karmakṣamayā
|
कर्मक्षमाभ्याम्
karmakṣamābhyām
|
कर्मक्षमाभिः
karmakṣamābhiḥ
|
| Dative |
कर्मक्षमायै
karmakṣamāyai
|
कर्मक्षमाभ्याम्
karmakṣamābhyām
|
कर्मक्षमाभ्यः
karmakṣamābhyaḥ
|
| Ablative |
कर्मक्षमायाः
karmakṣamāyāḥ
|
कर्मक्षमाभ्याम्
karmakṣamābhyām
|
कर्मक्षमाभ्यः
karmakṣamābhyaḥ
|
| Genitive |
कर्मक्षमायाः
karmakṣamāyāḥ
|
कर्मक्षमयोः
karmakṣamayoḥ
|
कर्मक्षमाणाम्
karmakṣamāṇām
|
| Locative |
कर्मक्षमायाम्
karmakṣamāyām
|
कर्मक्षमयोः
karmakṣamayoḥ
|
कर्मक्षमासु
karmakṣamāsu
|