| Singular | Dual | Plural |
| Nominative |
कर्मग्रन्थः
karmagranthaḥ
|
कर्मग्रन्थौ
karmagranthau
|
कर्मग्रन्थाः
karmagranthāḥ
|
| Vocative |
कर्मग्रन्थ
karmagrantha
|
कर्मग्रन्थौ
karmagranthau
|
कर्मग्रन्थाः
karmagranthāḥ
|
| Accusative |
कर्मग्रन्थम्
karmagrantham
|
कर्मग्रन्थौ
karmagranthau
|
कर्मग्रन्थान्
karmagranthān
|
| Instrumental |
कर्मग्रन्थेन
karmagranthena
|
कर्मग्रन्थाभ्याम्
karmagranthābhyām
|
कर्मग्रन्थैः
karmagranthaiḥ
|
| Dative |
कर्मग्रन्थाय
karmagranthāya
|
कर्मग्रन्थाभ्याम्
karmagranthābhyām
|
कर्मग्रन्थेभ्यः
karmagranthebhyaḥ
|
| Ablative |
कर्मग्रन्थात्
karmagranthāt
|
कर्मग्रन्थाभ्याम्
karmagranthābhyām
|
कर्मग्रन्थेभ्यः
karmagranthebhyaḥ
|
| Genitive |
कर्मग्रन्थस्य
karmagranthasya
|
कर्मग्रन्थयोः
karmagranthayoḥ
|
कर्मग्रन्थानाम्
karmagranthānām
|
| Locative |
कर्मग्रन्थे
karmagranthe
|
कर्मग्रन्थयोः
karmagranthayoḥ
|
कर्मग्रन्थेषु
karmagrantheṣu
|