Sanskrit tools

Sanskrit declension


Declension of कर्मग्रन्थिप्रथमविचार karmagranthiprathamavicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मग्रन्थिप्रथमविचारः karmagranthiprathamavicāraḥ
कर्मग्रन्थिप्रथमविचारौ karmagranthiprathamavicārau
कर्मग्रन्थिप्रथमविचाराः karmagranthiprathamavicārāḥ
Vocative कर्मग्रन्थिप्रथमविचार karmagranthiprathamavicāra
कर्मग्रन्थिप्रथमविचारौ karmagranthiprathamavicārau
कर्मग्रन्थिप्रथमविचाराः karmagranthiprathamavicārāḥ
Accusative कर्मग्रन्थिप्रथमविचारम् karmagranthiprathamavicāram
कर्मग्रन्थिप्रथमविचारौ karmagranthiprathamavicārau
कर्मग्रन्थिप्रथमविचारान् karmagranthiprathamavicārān
Instrumental कर्मग्रन्थिप्रथमविचारेण karmagranthiprathamavicāreṇa
कर्मग्रन्थिप्रथमविचाराभ्याम् karmagranthiprathamavicārābhyām
कर्मग्रन्थिप्रथमविचारैः karmagranthiprathamavicāraiḥ
Dative कर्मग्रन्थिप्रथमविचाराय karmagranthiprathamavicārāya
कर्मग्रन्थिप्रथमविचाराभ्याम् karmagranthiprathamavicārābhyām
कर्मग्रन्थिप्रथमविचारेभ्यः karmagranthiprathamavicārebhyaḥ
Ablative कर्मग्रन्थिप्रथमविचारात् karmagranthiprathamavicārāt
कर्मग्रन्थिप्रथमविचाराभ्याम् karmagranthiprathamavicārābhyām
कर्मग्रन्थिप्रथमविचारेभ्यः karmagranthiprathamavicārebhyaḥ
Genitive कर्मग्रन्थिप्रथमविचारस्य karmagranthiprathamavicārasya
कर्मग्रन्थिप्रथमविचारयोः karmagranthiprathamavicārayoḥ
कर्मग्रन्थिप्रथमविचाराणाम् karmagranthiprathamavicārāṇām
Locative कर्मग्रन्थिप्रथमविचारे karmagranthiprathamavicāre
कर्मग्रन्थिप्रथमविचारयोः karmagranthiprathamavicārayoḥ
कर्मग्रन्थिप्रथमविचारेषु karmagranthiprathamavicāreṣu