| Singular | Dual | Plural |
| Nominative |
कर्मग्रन्थिप्रथमविचारः
karmagranthiprathamavicāraḥ
|
कर्मग्रन्थिप्रथमविचारौ
karmagranthiprathamavicārau
|
कर्मग्रन्थिप्रथमविचाराः
karmagranthiprathamavicārāḥ
|
| Vocative |
कर्मग्रन्थिप्रथमविचार
karmagranthiprathamavicāra
|
कर्मग्रन्थिप्रथमविचारौ
karmagranthiprathamavicārau
|
कर्मग्रन्थिप्रथमविचाराः
karmagranthiprathamavicārāḥ
|
| Accusative |
कर्मग्रन्थिप्रथमविचारम्
karmagranthiprathamavicāram
|
कर्मग्रन्थिप्रथमविचारौ
karmagranthiprathamavicārau
|
कर्मग्रन्थिप्रथमविचारान्
karmagranthiprathamavicārān
|
| Instrumental |
कर्मग्रन्थिप्रथमविचारेण
karmagranthiprathamavicāreṇa
|
कर्मग्रन्थिप्रथमविचाराभ्याम्
karmagranthiprathamavicārābhyām
|
कर्मग्रन्थिप्रथमविचारैः
karmagranthiprathamavicāraiḥ
|
| Dative |
कर्मग्रन्थिप्रथमविचाराय
karmagranthiprathamavicārāya
|
कर्मग्रन्थिप्रथमविचाराभ्याम्
karmagranthiprathamavicārābhyām
|
कर्मग्रन्थिप्रथमविचारेभ्यः
karmagranthiprathamavicārebhyaḥ
|
| Ablative |
कर्मग्रन्थिप्रथमविचारात्
karmagranthiprathamavicārāt
|
कर्मग्रन्थिप्रथमविचाराभ्याम्
karmagranthiprathamavicārābhyām
|
कर्मग्रन्थिप्रथमविचारेभ्यः
karmagranthiprathamavicārebhyaḥ
|
| Genitive |
कर्मग्रन्थिप्रथमविचारस्य
karmagranthiprathamavicārasya
|
कर्मग्रन्थिप्रथमविचारयोः
karmagranthiprathamavicārayoḥ
|
कर्मग्रन्थिप्रथमविचाराणाम्
karmagranthiprathamavicārāṇām
|
| Locative |
कर्मग्रन्थिप्रथमविचारे
karmagranthiprathamavicāre
|
कर्मग्रन्थिप्रथमविचारयोः
karmagranthiprathamavicārayoḥ
|
कर्मग्रन्थिप्रथमविचारेषु
karmagranthiprathamavicāreṣu
|