| Singular | Dual | Plural |
| Nominative |
कर्मचण्डालः
karmacaṇḍālaḥ
|
कर्मचण्डालौ
karmacaṇḍālau
|
कर्मचण्डालाः
karmacaṇḍālāḥ
|
| Vocative |
कर्मचण्डाल
karmacaṇḍāla
|
कर्मचण्डालौ
karmacaṇḍālau
|
कर्मचण्डालाः
karmacaṇḍālāḥ
|
| Accusative |
कर्मचण्डालम्
karmacaṇḍālam
|
कर्मचण्डालौ
karmacaṇḍālau
|
कर्मचण्डालान्
karmacaṇḍālān
|
| Instrumental |
कर्मचण्डालेन
karmacaṇḍālena
|
कर्मचण्डालाभ्याम्
karmacaṇḍālābhyām
|
कर्मचण्डालैः
karmacaṇḍālaiḥ
|
| Dative |
कर्मचण्डालाय
karmacaṇḍālāya
|
कर्मचण्डालाभ्याम्
karmacaṇḍālābhyām
|
कर्मचण्डालेभ्यः
karmacaṇḍālebhyaḥ
|
| Ablative |
कर्मचण्डालात्
karmacaṇḍālāt
|
कर्मचण्डालाभ्याम्
karmacaṇḍālābhyām
|
कर्मचण्डालेभ्यः
karmacaṇḍālebhyaḥ
|
| Genitive |
कर्मचण्डालस्य
karmacaṇḍālasya
|
कर्मचण्डालयोः
karmacaṇḍālayoḥ
|
कर्मचण्डालानाम्
karmacaṇḍālānām
|
| Locative |
कर्मचण्डाले
karmacaṇḍāle
|
कर्मचण्डालयोः
karmacaṇḍālayoḥ
|
कर्मचण्डालेषु
karmacaṇḍāleṣu
|