Sanskrit tools

Sanskrit declension


Declension of कर्मचन्द्र karmacandra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मचन्द्रः karmacandraḥ
कर्मचन्द्रौ karmacandrau
कर्मचन्द्राः karmacandrāḥ
Vocative कर्मचन्द्र karmacandra
कर्मचन्द्रौ karmacandrau
कर्मचन्द्राः karmacandrāḥ
Accusative कर्मचन्द्रम् karmacandram
कर्मचन्द्रौ karmacandrau
कर्मचन्द्रान् karmacandrān
Instrumental कर्मचन्द्रेण karmacandreṇa
कर्मचन्द्राभ्याम् karmacandrābhyām
कर्मचन्द्रैः karmacandraiḥ
Dative कर्मचन्द्राय karmacandrāya
कर्मचन्द्राभ्याम् karmacandrābhyām
कर्मचन्द्रेभ्यः karmacandrebhyaḥ
Ablative कर्मचन्द्रात् karmacandrāt
कर्मचन्द्राभ्याम् karmacandrābhyām
कर्मचन्द्रेभ्यः karmacandrebhyaḥ
Genitive कर्मचन्द्रस्य karmacandrasya
कर्मचन्द्रयोः karmacandrayoḥ
कर्मचन्द्राणाम् karmacandrāṇām
Locative कर्मचन्द्रे karmacandre
कर्मचन्द्रयोः karmacandrayoḥ
कर्मचन्द्रेषु karmacandreṣu