Sanskrit tools

Sanskrit declension


Declension of कर्मचित् karmacit, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative कर्मचित् karmacit
कर्मचितौ karmacitau
कर्मचितः karmacitaḥ
Vocative कर्मचित् karmacit
कर्मचितौ karmacitau
कर्मचितः karmacitaḥ
Accusative कर्मचितम् karmacitam
कर्मचितौ karmacitau
कर्मचितः karmacitaḥ
Instrumental कर्मचिता karmacitā
कर्मचिद्भ्याम् karmacidbhyām
कर्मचिद्भिः karmacidbhiḥ
Dative कर्मचिते karmacite
कर्मचिद्भ्याम् karmacidbhyām
कर्मचिद्भ्यः karmacidbhyaḥ
Ablative कर्मचितः karmacitaḥ
कर्मचिद्भ्याम् karmacidbhyām
कर्मचिद्भ्यः karmacidbhyaḥ
Genitive कर्मचितः karmacitaḥ
कर्मचितोः karmacitoḥ
कर्मचिताम् karmacitām
Locative कर्मचिति karmaciti
कर्मचितोः karmacitoḥ
कर्मचित्सु karmacitsu