| Singular | Dual | Plural |
| Nominative |
कर्मचित्
karmacit
|
कर्मचितौ
karmacitau
|
कर्मचितः
karmacitaḥ
|
| Vocative |
कर्मचित्
karmacit
|
कर्मचितौ
karmacitau
|
कर्मचितः
karmacitaḥ
|
| Accusative |
कर्मचितम्
karmacitam
|
कर्मचितौ
karmacitau
|
कर्मचितः
karmacitaḥ
|
| Instrumental |
कर्मचिता
karmacitā
|
कर्मचिद्भ्याम्
karmacidbhyām
|
कर्मचिद्भिः
karmacidbhiḥ
|
| Dative |
कर्मचिते
karmacite
|
कर्मचिद्भ्याम्
karmacidbhyām
|
कर्मचिद्भ्यः
karmacidbhyaḥ
|
| Ablative |
कर्मचितः
karmacitaḥ
|
कर्मचिद्भ्याम्
karmacidbhyām
|
कर्मचिद्भ्यः
karmacidbhyaḥ
|
| Genitive |
कर्मचितः
karmacitaḥ
|
कर्मचितोः
karmacitoḥ
|
कर्मचिताम्
karmacitām
|
| Locative |
कर्मचिति
karmaciti
|
कर्मचितोः
karmacitoḥ
|
कर्मचित्सु
karmacitsu
|