Sanskrit tools

Sanskrit declension


Declension of कर्मजगुण karmajaguṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मजगुणः karmajaguṇaḥ
कर्मजगुणौ karmajaguṇau
कर्मजगुणाः karmajaguṇāḥ
Vocative कर्मजगुण karmajaguṇa
कर्मजगुणौ karmajaguṇau
कर्मजगुणाः karmajaguṇāḥ
Accusative कर्मजगुणम् karmajaguṇam
कर्मजगुणौ karmajaguṇau
कर्मजगुणान् karmajaguṇān
Instrumental कर्मजगुणेन karmajaguṇena
कर्मजगुणाभ्याम् karmajaguṇābhyām
कर्मजगुणैः karmajaguṇaiḥ
Dative कर्मजगुणाय karmajaguṇāya
कर्मजगुणाभ्याम् karmajaguṇābhyām
कर्मजगुणेभ्यः karmajaguṇebhyaḥ
Ablative कर्मजगुणात् karmajaguṇāt
कर्मजगुणाभ्याम् karmajaguṇābhyām
कर्मजगुणेभ्यः karmajaguṇebhyaḥ
Genitive कर्मजगुणस्य karmajaguṇasya
कर्मजगुणयोः karmajaguṇayoḥ
कर्मजगुणानाम् karmajaguṇānām
Locative कर्मजगुणे karmajaguṇe
कर्मजगुणयोः karmajaguṇayoḥ
कर्मजगुणेषु karmajaguṇeṣu