Sanskrit tools

Sanskrit declension


Declension of कर्मतत्त्वप्रदीपिका karmatattvapradīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मतत्त्वप्रदीपिका karmatattvapradīpikā
कर्मतत्त्वप्रदीपिके karmatattvapradīpike
कर्मतत्त्वप्रदीपिकाः karmatattvapradīpikāḥ
Vocative कर्मतत्त्वप्रदीपिके karmatattvapradīpike
कर्मतत्त्वप्रदीपिके karmatattvapradīpike
कर्मतत्त्वप्रदीपिकाः karmatattvapradīpikāḥ
Accusative कर्मतत्त्वप्रदीपिकाम् karmatattvapradīpikām
कर्मतत्त्वप्रदीपिके karmatattvapradīpike
कर्मतत्त्वप्रदीपिकाः karmatattvapradīpikāḥ
Instrumental कर्मतत्त्वप्रदीपिकया karmatattvapradīpikayā
कर्मतत्त्वप्रदीपिकाभ्याम् karmatattvapradīpikābhyām
कर्मतत्त्वप्रदीपिकाभिः karmatattvapradīpikābhiḥ
Dative कर्मतत्त्वप्रदीपिकायै karmatattvapradīpikāyai
कर्मतत्त्वप्रदीपिकाभ्याम् karmatattvapradīpikābhyām
कर्मतत्त्वप्रदीपिकाभ्यः karmatattvapradīpikābhyaḥ
Ablative कर्मतत्त्वप्रदीपिकायाः karmatattvapradīpikāyāḥ
कर्मतत्त्वप्रदीपिकाभ्याम् karmatattvapradīpikābhyām
कर्मतत्त्वप्रदीपिकाभ्यः karmatattvapradīpikābhyaḥ
Genitive कर्मतत्त्वप्रदीपिकायाः karmatattvapradīpikāyāḥ
कर्मतत्त्वप्रदीपिकयोः karmatattvapradīpikayoḥ
कर्मतत्त्वप्रदीपिकानाम् karmatattvapradīpikānām
Locative कर्मतत्त्वप्रदीपिकायाम् karmatattvapradīpikāyām
कर्मतत्त्वप्रदीपिकयोः karmatattvapradīpikayoḥ
कर्मतत्त्वप्रदीपिकासु karmatattvapradīpikāsu