Sanskrit tools

Sanskrit declension


Declension of कर्मदुष्ट karmaduṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मदुष्टः karmaduṣṭaḥ
कर्मदुष्टौ karmaduṣṭau
कर्मदुष्टाः karmaduṣṭāḥ
Vocative कर्मदुष्ट karmaduṣṭa
कर्मदुष्टौ karmaduṣṭau
कर्मदुष्टाः karmaduṣṭāḥ
Accusative कर्मदुष्टम् karmaduṣṭam
कर्मदुष्टौ karmaduṣṭau
कर्मदुष्टान् karmaduṣṭān
Instrumental कर्मदुष्टेन karmaduṣṭena
कर्मदुष्टाभ्याम् karmaduṣṭābhyām
कर्मदुष्टैः karmaduṣṭaiḥ
Dative कर्मदुष्टाय karmaduṣṭāya
कर्मदुष्टाभ्याम् karmaduṣṭābhyām
कर्मदुष्टेभ्यः karmaduṣṭebhyaḥ
Ablative कर्मदुष्टात् karmaduṣṭāt
कर्मदुष्टाभ्याम् karmaduṣṭābhyām
कर्मदुष्टेभ्यः karmaduṣṭebhyaḥ
Genitive कर्मदुष्टस्य karmaduṣṭasya
कर्मदुष्टयोः karmaduṣṭayoḥ
कर्मदुष्टानाम् karmaduṣṭānām
Locative कर्मदुष्टे karmaduṣṭe
कर्मदुष्टयोः karmaduṣṭayoḥ
कर्मदुष्टेषु karmaduṣṭeṣu